A 557-6 Prayogamukha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 557/6
Title: Prayogamukha
Dimensions: 31 x 9 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6208
Remarks:
Reel No. A 557-6 Inventory No. 55551
Title Prayogamukhavyākaraṇa
Remarks The text is often referred to simply as Prayogamukha.
Author Dharmakīrti
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari and Newari
Material paper
State complete
Size 31.0 x 9.0 cm
Folios 42
Lines per Folio 7
Foliation figures on the verso, in the upper left margin under the marginal title pramukha, prayogamukha and in the lower right margin under the word guruḥ
Place of Deposit NAK
Accession No. 5/6208
Manuscript Features
The text starts from the beginning of the first chapter and reaches up to the end of the Kṛtpaṭala chapter.
Fols. 1v–5r and 7r–7v of the manuscript are written in Devanagari script; fols. 5v–6v and 8r–42r in Newari script.
On the right side of fol. 1r is a stamp of the Nepal Rastriya Pustakalaya.
aśuvyayo vāstu vasuvyayo vā amī na mīnavyasanaṃ tyajaṃti ||
svakāminībhiḥ parakāminībhir miśrās tamiśrām ativāhayaṃti || 1 ||
iti miśraṃ prati bhaṭṭasya etc.
Excerpts
Beginning
oṃ namaḥ sarvvajñāya || ||
vijñātasakalajñeyam uttīrṇabhavasāgaraṃ ||
praṇamya sugataṃ samyag ucyate śabdaśāsanaṃ || 1 ||
prayogam ichatā (!) jñātuṃ, jñeyaṃ kārakam āditaḥ ||
saṃjñayā ṣaḍvidhaṃ bhedāt trayoviṃśatidhā punaḥ || 1 ||
tatra paṃcavidhaḥ karttā, karmma saptavidhaṃ bhavet ||
karaṇaṃ dvividhaṃ caiva, saṃpradānaṃ tridhā mataṃ || 2 ||
apādānaṃ dvidhā caiva, tathādhāraś caturvidhaḥ ||
karoti kārakaṃ sarvvaṃ, tatsvātantryavivakṣayā || 3 || (fol. 1v1–4)
End
śatṛ yathā || kaṭasya kurvvann ity evam ādau || śānaca yathā || kaṭasya kurvvāṇa ityādi samāso na siddhyati || kathaṃ tavyatsatsaṃjñānāṃ samāso na purāṇanāṭakakāvyādiṣu siddhatvāt || || (fol. 42r4–6)
«Sub-colophon:»
iti prayogamukhe kṛtapaṭalasamāptaḥ (!) || || ❁ || ❁ || (fol. 42r5–6)
Microfilm Details
Reel No. A 557/6
Date of Filming 08-05-1973
Exposures 47
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r
Catalogued by RT
Date 17-10-2003
Bibliography